वांछित मन्त्र चुनें
आर्चिक को चुनें

इ꣢न्द्रं꣣ वा꣢णी꣣र꣡नु꣢त्तमन्युमे꣣व꣢ स꣣त्रा꣡ राजा꣢꣯नं दधिरे꣣ स꣡ह꣢ध्यै । ह꣡र्य꣢श्वाय बर्हया꣣ स꣢मा꣣पी꣢न् ॥१७९५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इन्द्रं वाणीरनुत्तमन्युमेव सत्रा राजानं दधिरे सहध्यै । हर्यश्वाय बर्हया समापीन् ॥१७९५॥

मन्त्र उच्चारण
पद पाठ

इ꣡न्द्र꣢꣯म् । वा꣡णीः꣢꣯ । अ꣡नु꣢꣯त्तमन्युम् । अ꣡नु꣢꣯त्त । म꣣न्युम् । एव꣡ । स꣣त्रा꣢ । रा꣡जा꣢꣯नम् । द꣣धिरे । स꣡ह꣢꣯ध्यै । ह꣡र्य꣢꣯श्वाय । ह꣡रि꣢꣯ । अ꣣श्वाय । बर्हय । स꣢म् । आ꣣पी꣢न् ॥१७९५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1795 | (कौथोम) 9 » 1 » 11 » 3 | (रानायाणीय) 20 » 3 » 2 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर उसी विषय का वर्णन है।

पदार्थान्वयभाषाः -

(अनुत्तमन्युम्) अबाधित तेजवाले (राजानम्) यश से प्रदीप्त (इन्द्रम् एव) परमात्मा वा आचार्य को ही (वाणीः) स्तोताओं वा शिष्यों की वाणियाँ (सहध्यै) विघ्नों वा दोषों को निष्प्रभाव करने के लिए (सत्रा) उपासना-सत्र में वा विद्या-सत्र में (दधिरे) नेता-रूप से स्थापित करती हैं। हे मनुष्य! तू (हर्यश्वाय) जिसके बनाये हुए सूर्य, चन्द्र, भूमण्डल आदि लोक आपस में आकर्षण से युक्त हैं, ऐसे परमात्मा को पाने के लिए वा जितेन्द्रिय आचार्य को पाने के लिए (आपीन्) बन्धुओं को (संबर्हय) भली-भाँति प्रेरित कर ॥३॥

भावार्थभाषाः -

विद्या-यज्ञ में गुरु को और उपासना-यज्ञ में परमेश्वर को प्राप्त करके मनुष्यों को अपने अभीष्ट सिद्ध करने चाहिए ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि स एव विषय उच्यते।

पदार्थान्वयभाषाः -

(अनुत्तमन्युम्) न नुत्तो बाधितो मन्युस्तेजो यस्य तादृशम् (राजानम्) यशसा प्रदीप्तम् (इन्द्रम् एव) परमात्मानमेव आचार्यमेव वा (वाणीः) वाण्यः, स्तोतॄणां शिष्याणां वा वाचः (सहध्यै) विघ्नानां दोषाणां वा अभिभवाय। [षह अभिभवे, तुमर्थे अध्यैन् प्रत्ययः।] (सत्रा) उपासनासत्रे, विद्यासत्रे वा (दधिरे) नेतृरूपेण स्थापयन्ति। हे मनुष्य ! त्वम् (हर्यश्वाय) हरयः परस्पराकर्षणयुक्ता हरयः सूर्यचन्द्रभूमण्डलादयो लोकाः यस्य तस्मै परमात्मने, जितेन्द्रियाय आचार्याय च, तादृशं परमात्मानमाचार्यं च प्राप्तुमित्यर्थः (आपीन्) बन्धून् (संबर्हय) सम्प्रेरय ॥३॥२

भावार्थभाषाः -

विद्यायज्ञे गुरुमुपासनायज्ञे च परमेश्वरं प्राप्य मनुष्यैः स्वसमीहितानि साध्यानि ॥३॥